SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रथम-पुरुषः मध्यम-पुरुषः उत्तम-पुरुषः लोट-लकारः (आज्ञा, प्रार्थना Order, Request) एकवचनम् तिष्ठ द्विवचनम् बहुवचनम् करोतु कुस्ताम् कुर्वन्तु कुरु कुस्तम् कुस्त करवाणि करवाव करवाम आसन् कालि अस् = (होना to be) लङ्-लकारः (भूतकाल Past Tense) एकवचनम् द्विवचनम् बहुवचनम् प्रथम-पुरुषः आसीत् आस्ताम् मध्यम-पुरुषः आसी: आस्तम् आस्त उत्तम-पुरुषः आसम्म आसम् आस्व आस्म लोट-लकारः (आज्ञा, प्रार्थना Order, Request) गाड एकवचनम् द्विवचनम् बहुवचनम् प्रथम-पुरुषः आस्तकाष्यास्ताम मध्यम-पुरुषः एधि स्तम् उत्तम-पुरुषः असानि असाव असाम सन्तु स्त धातवः ननियमितः ल क्र. 1. 2. धातुः अर्च खन् लट लुट अर्चति अर्चिष्यति खनति खनिष्यति नश्यति नंक्ष्यति गुम्फति _गुम्फिष्यति गर्वति गर्विष्यति वाञ्छति वाञ्छिष्यति 93 आर्चत् अखनत् अनश्यत् अगुम्फत् अगर्वत् अवाञ्छत् लोट अर्चतु खनतु नश्यतु गुम्फतु गर्वतु वाञ्छतु 4. गुम्फ 5. गर्व 6. वाञ्छ
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy