SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्वेतः प्राज्ञः श्वेता प्राज्ञा प्राज्ञ मुर्ख मूर्खः मूर्खा स्वस्थ स्वस्थः स्वस्था प्रसन्न प्रसन्नः प्रसन्ना मधुर मधुरः गर्वितः गर्विता धूर्त अपवित्र श्वेतम् प्राज्ञम् मूर्खम् स्वस्थम् प्रसन्नम् मधुरम् गर्वितम् व धूर्तम् अपवित्रम् प्रथमम् द्वितीयम् तृतीयम् सुन्दरम् धूर्तः मधुरा गर्विता धूर्ता अपवित्रा प्रथमा द्वितीया तृतीया सुन्दरी अपवित्रः प्रथमः द्वितीयः तृतीयः प्रथम द्वितीय तृतीय सुन्दर सुन्दरः न जागर अव्ययाः Jodimun.isleridiemednepa अव्यय के रूप कभी नहीं बदलते (Forms of avyayas never change)प्रातः कुतः आम् अपि परस्परम् अधुना प्रतिदिनम् । कुत्र FE च जा विना यदा अग्रे सह तदा एवम् तत्र नीचैः किमर्थम् श्वः वृथा अत्र 80
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy