SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अध्यायः 24 संख्या fotonomottinuo. कालः वेदः पाण्डवः भ्रमरः सप्ताहः लूता अंगम् ग्रहः एक: = सूर्यः एकः भवति। द्वौ = कर्णे द्वौ भवतः। त्रयः = कालाः त्रयः भवन्ति। चत्वारः= वेदाः चत्वारः भवन्ति। पञ्च =पाण्डवाः पञ्च सन्ति। षट् = भ्रमरस्य षट् पादाः भवन्ति। सप्त = सप्ताहे सप्त दिनानि भवन्ति। अष्ट = लूतायाः अष्ट पादाः भवन्ति। नव = ग्रहाः नव भवन्ति। दश = पञ्च पञ्च च दश भवन्ति। 5+5= 10/ शब्दार्थाः काल काल: वेदः पाण्डवः भ्रमरः (time) (the Veda) (the Pandava) (black bee) (week) (spider) (limb) (planet) पाण्डव = भौंरा . = हफ्ता = मकड़ी = अंग = ग्रह सप्ताह: लूता अंगम् ग्रहः 65
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy