SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सम्बोधनम् गुरुदेवः संस्कृतम् कः क्षेत्रम् बीजम् वृथा गर्वित फिस्की अध्यायः 23 eelonui fi शिक्षकः - हे बालक, त्वम् किम् पठसि ? बालकः पिकः शुकः - हे गुरुदेव, अहम् संस्कृतम् पठामि । जनक: दिनेशः महेशः 12 - हे पुत्रौ, युवाम् किम् खादथः ? जनक, अहम् फलम् खादामि । जनक, अहम् अपि फलम् खादामि । आवाम् फलानि खादावः । नराः हे सैनिकाः, किम् यूयम् देशम् रक्षथ ? सैनिकाः – हे नराः, आम्, वयम् देशम् रक्षामः रक्षिष्यामः च । (पिकाः, शुकाः, मयूराः च परस्परम् वदन्ति) हे शुक, मम वर्णः श्यामः अस्ति । तव कः वर्णः ? • हे पिक, मम वर्णः हरितः अस्ति । 62 B
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy