SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अध्यायः 22 अधिकरण-कारकम् (सप्तमी विभक्तिः ) वनम् मार्गः अंगुष्ठः मत्स्यः सरोवरः वस् छात्रावासः किमर्थम् नाnibood सिंहः वने भ्रमति। गजौ मार्गे चलतः। Maod अश्वाः नगरे धावन्ति। हस्तयोः अंगुष्ठौ स्तः। पादयोः अपि अंगुष्ठौ स्तः। कर्णयोः भूषणे स्तः। dwnotest aidi bsea) की शान मत्स्याः सरोवरेषु तरन्ति। नराः गृहेषु वसन्ति। -aneleviupend छात्राः विद्यालयेषु पठन्ति। (वार्तालापः) विनोदः - त्वम् कुत्र वससि ? प्रमोदः - अहम् गृहे वसामि । त्वम् कुत्र वससि ? - विनोदः - अहम् तु छात्रावासे वसामि। प्रमोदः - बालाः गृहेषु एव वसन्ति, त्वम् किमर्थम् छात्रावासे वससि ? विनोदः - मम जनकः प्रयागे वसति। अत्र न वसति। अतः अहम् अत्र विद्यालये पठामि, छात्रावासे च वसामि। 59
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy