SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अध्यायः 20 की की अपादान कारकम् (पञ्चमी विभक्तिः) GUSHITT आ+चर् वृक्षः नगरम् भवनम् अधुना कुत्र यदा पथिकः नगरात् प्रातः आगच्छति । ललना उद्यानात् फलानि आनयति । पत्रम् वृक्षात् नीचैः पतति । पथिकौ नगराभ्याम् प्रातः आगच्छतः । ललने उद्यानाभ्याम् फलानि आनयतः । फले वृक्षाभ्याम् नीचैः पततः । पथिकाः नगरेभ्यः प्रातः आगच्छन्ति । ललनाः उद्यानेभ्यः फलानि आनयन्ति । पत्राणि वृक्षेभ्यः नीचैः पतन्ति । (Ulse. then त्वम् कुतः आगच्छसि ? कृष्णा विजया - अहम् गृहात् आगच्छामि ? (वार्तालाप: कृष्णा विजया च परस्परम् वदतः ) कृष्णा त्वम् आपणात् किम् आनेष्यसि ? विजया - अहम् ततः फलानि आनेष्यामि । कृष्णा – त्वम् आपणात् कथम् आगमिष्यसि ? विजया - अहम् ततः शकटेन आगमिष्यामि । नीचैः F कुतः ger brother will come तदा 53 कृष्णा अधुना त्वम् कुत्र गमिष्यसि ?mullet this the विजया - अहम् आपणम् गमिष्यामि । WE WIRE 食用 Write similar
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy