SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सः नायकः अस्ति । तौ नायकौ स्तः । ते नायकाः सन्ति । त्वम् गायकः असि । युवाम् गायकौ स्थः। यूयम् गायकाः स्थ। अहम् सेवकः अस्मि । आवाम् सेवकौ स्वः। वयम् सेवकाः स्मः । लेखक: कलाकारः स्वस्थ प्रतिदिनम् नायकः नायिका 2. wi 2006 PUTS 15H = = = przew लेखक सा नायिका अस्ति । ते नायिके स्तः । ताः नायिकाः सन्ति । शब्दार्थाः JA = कलाकार misa ete स्वस्थ प्रतिदिन = नायक त्वम् गायिका असि । युवाम् गायिके स्थः । यूयम् गायिकाः स्थ । अहम् सेविका अस्मि । आवाम् सेविके स्वः । वयम् सेविकाः स्मः । नायिका अभ्यासः अर्थ बताइए (Give meanings)— खगः, शकटः, कूज् रमा, नेत्रम्, काकः । (writer) (artist) मौखिकम् 1. पढ़िए और अर्थ बताइए (Read and tell the meanings)— वयम् भक्ताः स्मः। यूयम् कलाकाराः स्थ। अहम् जलम् पिबामि । सा नायिका अस्ति । ताः पश्यन्ति । वयम् रक्षामः । 39 (healthy) (everyday) (leader-masc.) (leader-fem.)
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy