SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अध्यायः 13 तेथील उत्तमपुरुष-एकवचनम् अहम् य अस्मिisa) चित्रकारात मालाकारः शिक्षकः exism-bnshop) 17 F (छात्रः चित्रकारः मालाकारः च परस्परम् वदन्ति) छात्रः (biov-त्वम् चित्रकारः असि ? चित्रकारः - आम्, अहम् चित्रकारः अस्मि। छात्रः - त्वम् चित्रम् रचयसि ? चित्रकारः - आम्, अहम् चित्राणि रचयामि। त्वम् छात्रः असि ? छात्रः - आम्, अहम् छात्रः अस्मि। किम् त्वम् मालाकारः असि ? मालाकारः - आम्, अहम् मालाकारः अस्मि। छात्रः - त्वम् मालाः रचयसि ? (NONay मालाकारः - आम्, अहम् मालाः रचयामि। किम् त्वम् संस्कृतम् पठसि ? छात्रः - आम्, अहम् संस्कृतम् पठामि। PREMpp-कर अहम् चित्रकारः अस्मि । अहम् मालाकारः अस्मि। अहम् छात्रः अस्मि। अहम् शिक्षकः न अस्मि । अहम् सैनिकः न अस्मि। अहम् कृषकः न अस्मि। ते सैनिकाः न सन्ति । यूयम् अपि सैनिकाः न स्थ। कांक 33
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy