SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अध्यायः 12 UMESJOvoritoas | मध्यमपुरुष-बहुवचनम् लम्माया poransESDM अजः परस्परम् चर् यूयम् किम् वैद्यः सेवकः स्वस्थ प्रसन्न स्थ (छात्रा परस्परम वन opuoridio DER TEFITE FES कपिलः - त्वम् विनोदः असि । त्वम् महेन्द्रः असि। त्वम् शीला असि। यूयम् खेलथ। शीला – त्वम् कपिलः असि । त्वम् दीपिका असि। त्वम् सुमित्रा असि।यूयम् पठथ। (वैद्यः सैनिकाः च परस्परम् वदन्ति) वैद्यः - यूयम् सैनिकाः स्थ। यूयम् स्वस्थाः स्थ।' सैनिकाः- ते सेवकाः स्वस्थाः न सन्ति। वैद्यः - यूयम् सेवकाः प्रसन्नाः न स्थ। यूयम् स्वस्थाः न स्थ ? GO श (हंसाः पिकाः च परस्परम् वदन्ति) हंसाः – यूयम् पिकाः स्थ। यूयम् कूजथ। पिकाः – यूयम् हंसाः स्थ। यूयम् तरथ। अजः चरति। त्वम् पठसि। त्वम् सैनिकः असि। अजौ चरतः। अजाः चरन्ति। युवाम् पठथः। यूयम् पठथ। युवाम् सैनिकौ स्थः। यूयम् सैनिकाः स्थ। 30
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy