SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अध्यायः मध्यमपुरुष-द्विवचनम् श्याम ली हरित मी श्वेता शो मूर्ख मारी प्राज्ञ शाम काकः शुकः हसः युवाम् । स्थ: जलम् पा (पिब्) मदीनां बुद्धिमान हो। (वार्तालाप:) (खगौ वदतः) Most theserton शुकः -त्वम् पिकः असि। त्वम् श्यामः असि। काकः अपि श्यामः अस्ति। युवाम् श्यामौ स्थः। पिक: - त्वम् शुकः असि।) त्वम् हरितः असि। हंसः श्वेतः अस्ति। युवाम् श्यामौ न स्थः। (बालकौ वदतः) विनोदः - त्वम् छात्रः असि। सः उमेशः अपि छात्रः अस्ति। युवाम् छात्रौ स्थः। insemerit ilation प्रमोदः - त्वम् पठसि। माट सः रमेशः अपि पठति। युवाम् पठथः। युवाम् मूर्खा न स्थः। Coup (woron . युवाम् प्राज्ञौ स्थः। hinetri कि . Chip) 27
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy