SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10 मध्यमपुरुष-एकवचनम् । असि वार्तालाप: खाद् धाव् तृ (तर्) भ्रम् त्वम् HobrnegretuBYad, (वार्तालाप:) नपान (nimarriorate - त्वम् खादसि। सीता - त्वम् अपि खादसि। माधवी - त्वम् अत्र पठसि। कपिला - त्वम् कुत्र पठसि ? राधान वा रामः | - त्वम् अत्र तरसि। - त्वम् कुत्र तरसि? श्यामः | | जयन्तः - त्वम् भ्रमसि। माधवः - त्वम् न भ्रमसि। कृषकः म - त्वम् अध्यापिका असि। अध्यापिका - त्वम् कृषकः असि। ललिता - सः भ्रमति, त्वम् न भ्रमसि। रामः का-तौ खादतः, त्वम् न खादसि। जयन्तः प- ते धावन्ति, त्वम् न धावसि। राधा - सः छात्रः अस्ति, त्वम् छात्रः न असि। माधवी - तो कृषकौ स्तः, त्वम् कृषकः न असि। शासक ललिता - ताः अध्यापिकाः सन्ति, त्वम् अध्यापिका न असि। 624
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy