SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अध्यायः 9 फलम् पतति । फले पततः । फलानि पतन्ति । पत् दृश् (पश्य्) तत् ते तानि अत्र तत्र मित्रम् पश्यति । मित्रे पश्यतः । मित्राणि पश्यन्ति । (sertw) (avst hebsp) शंस्त्रम् रक्षति। शस्त्रे राक्षतः । शस्त्राणि रक्षन्ति । तत् पुस्तकम् अस्ति। ते पुस्तके स्तः । तानि पुस्तकानि सन्ति । प्रथमपुरुष - नपुंसकलिंगम् तत् मित्रम् रक्षति। e molalisa anterva ते चक्रे चलतः तानि पुष्पाणि पतन्ति । बालः अत्र पश्यति । सिंहौ तत्र गर्जतः । पिकाः प्रातः कूजन्ति । teagen 222 FORT BETWE म TCT TRW HYD प्रातः IP
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy