________________
अध्यायः 5
| प्रथमपुरुष-बहुवचनम्
नम् क्रन्द गर्न कूज् पिकः तु
ते
सन्ति
शिष्याः नमन्ति। भक्ताः नमन्ति । bishinento earno बालाः क्रन्दन्ति। कुक्कुराः अपि क्रन्दन्ति। सिंहाः गर्जन्ति। पिकाः न गर्जन्ति। पिकाः तु कूजन्ति।
-goinsement ते भक्ताः नमन्ति। ते बालाः क्रन्दन्ति । ते सिंहाः गर्जन्ति। ते पिकाः कूजन्ति। क श ( ते छात्राः सन्ति, ते नमन्ति। ते विडालाः सन्ति, ते क्रन्दन्ति।
Frel
भक्तः नमति। बालः क्रन्दति सः सिंहः अस्ति सः पिकः अस्ति
भक्तौ नमतः बालौ क्रन्दतः तौ सिंहौ स्तः तौ पिकौ स्तः
शाह भक्ताः नमन्ति बालाः क्रन्दन्ति ते सिंहाः सन्ति ते पिकाः सन्ति