SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अध्यायः 4 रक्ष वद् सैनिकौ रक्षतः। कृषकौ अपि रक्षतः । हस् छात्रौ वदतः । शिष्यौ अपि वदतः । बालौ हसतः नृपौ न हसतः । Ines19) Fenith सैनिक: 000 रक्ष प्रथमपुरुष - द्विवचनम् सैनिक: कृषकः छात्रः न तौ सैनिकौ स्तः । तौ रक्षतः । तौ कृषकौ स्तः। तौ वदतः । तौ छात्रौ स्तः, तौ पठतः । तौ भक्तौ स्तः, तौ वदतः । तौ सिंहौ स्तः, तौ चलतः । बालः खेलति, बालौ खेलतः । सः पठति, तौ पठतः । सः खगः अस्ति, तौ खगौ स्तः । सः छात्रः अस्ति, तौ छात्रौ स्तः । (Mitt = ent oll off कार GT G esliews [शब्दार्थाः रक्षा करना 8 अपि (soldier) (to guard, defend) स्तः LATEST
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy