SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अध्यायः प्रथमपुरुष-एकवचनम् खेल् शिष्यः भक्तः सः अस्ति लिख् चल् पठ् वालः लिखति। नरः लिखति। अश्व: चलति। शकट: चलति। शिष्यः पठति। भक्तः पठति। बालः लिखति। सः बाल: लिखति। विडालः खेलति। सः विडालः खेलति। सः गजः अस्ति। सः सिंहः अस्ति सः नृपः अस्ति, सः लिखति। सः शकट: अस्ति, सः चलति।। सः भक्तः अस्ति, स: पठति । (bnsri) noon लिख पठ शिष्यः rameteriupsistantee s onie शब्दार्थाः लिखना (to write) पढना (to read) शिष्य (disciple, student) वह (he, that) चलना (to walk, to move) खेलना (to play) सः चल खेल
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy