SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८० ] श्रीतत्त्वार्थाधिगमसूत्रे [ ९।१ 卐श्रीतत्त्वार्थाधिगमसूत्रम नवमाध्याय सारांश) संवर + वर्णनं चात्र नवमे संस्फुटी कृतम्। संवर आस्रवरोधो द्विचत्वारिशंद्विधस्य च॥१॥ गुप्त्यादिभिरभ्युपायैः सैष - संवर आदृतः। तपसा संवरः तपसा -निर्जरा तथा॥२॥ तपो द्वादशधा चैव, प्रोक्तं गुप्ति विवेचनम्। त्रिविधस्य हि योगस्य, गुप्ति सम्यग् सुनिग्रहः ॥३॥ कायवाक् चित्तगुप्त्या च, संवरं लभते व्रती। इर्या भाषणादानं सम्यग् निक्षपेणं भवेत्॥४॥ पञ्च समितयः प्रोक्ताः तिस्रोगुप्तयस्यथा। प्रवचन मातरो जैने शासने लब्धकीर्तयः ॥५॥ क्षमार्जवादिभेदेन, धर्मो दशविधः स्मृतः। मनसा कर्मणा वाचा, स्वाचरन् शिवमाप्नुयात् ॥६॥ अनित्या + श्रयसंसारैकत्वान्यत्वाशुचिस्तथा। संवरास्रव + निर्जरानुप्रेक्षा + लोक + चिन्तनम् ॥७॥ बोधि + दुर्लभ + धर्म + स्वाख्यात + त्वानु प्रेक्षणम्। द्वादश भावनाश्चैताः सवंर सिद्धिदयकाः॥८॥ किमर्थं परिषोढव्या? परिषहाः व्रतजीवने। मोक्षाद् च्यवनार्थाय, कर्मनिर्जर + हे तवे॥९॥ क्षुत्पिपासा च शीतोष्ण + दंशमशकं नण्य हि। स्त्रीचर्या निषदा शय्या, आक्रोश + वध + याचना ॥१०॥ अलाभ + रोगौ तृणस्पृशः मलसत्कारमेव च। पुरस्कार + प्रज्ञा + ज्ञाना + न्यदर्शन द्विविंशतिः ॥११॥ एते परिषहाः प्रोक्ताः षोढव्या मोक्ष चारिणा। पञ्चकर्म प्रकृतीनां वर्णनं चात्र कीर्तितम्॥१२॥
SR No.022536
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 09 10
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2008
Total Pages116
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy