SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ .... .. .......... .. "ह छाद्दसागयं। ७२ ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ * तस्याधारस्थानम् सव्वेसि चेव कम्माणं, पएसग्गमणन्तर्ग। गण्ठियसत्ताईयं अन्तो सिद्धारण पाउयं ॥ सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । ....... सम्वेसु वि पएसेसु, सव्वं सवेणवद्धगं ॥ - [श्री उत्तराध्ययन अध्ययन ३३ गाथा १७-१८] 卐 मूलसूत्रम् सवेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥ ८-२६ ॥ * तस्याधारस्थानम् सायावेदणिज्ज....तिरिमाउए मणुस्साउए देवाउए, सुहणामस्सणं....उच्चागोतस्स....प्रसाया वेदरिणज्ज इत्यादि । [श्री प्रज्ञापना सूत्र पद २३ सू. १६] ॥ इति श्रीतत्त्वार्थाषिगमसूत्रस्य अष्टमाध्याये संगृहीते जैनागमप्रमाणरूपप्राधारस्थानानि समाप्तम् ॥
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy