SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १०८ ] श्रीतत्त्वार्थाधिगमसूत्र [ परिशिष्ट-४ सूत्र सं. | सूत्र सं. ४. हिंसादिष्विहामुत्र चापाया-वद्य-| ६. हिंसादिष्विहामुत्रापायावद्यदर्शनम् । दर्शनम् । च संवेग- संवेग ७. जगत्कायस्वभावौ वैराग्यार्थम् । १२. जगत्कायस्वभावौ वा वैराग्यार्थम् । २३. परविवाहकरणेत्वर-परिगृहीतापरि गृहीता गमनानङ्ग-क्रीड़ातीवकामाभिनिवेशाः। २८. परविवाहकरणेत्वरिका परिगृहीता ऽपरिगृहीता-गमनानङ्गक्रीड़ाकामतीवाभिनिवेशाः। २७. कन्दर्प-कौत्कुच्यमौखर्याऽसमीक्ष्याधि- ३२. कन्दर्पकौत्कुच्यमौख-समीक्ष्या__ करणोपभोगाधिकत्वानि । धिकरणोपभोग - परिभोगानर्थक्यानि । २६. अप्रत्यवेक्षिताप्रमार्जितोत्सर्गाऽऽदान- निक्षेप - संस्तारोपक्रमणाऽनादरस्मृत्यनुपस्थापनानि । ३४. अप्रत्यवेक्षिताप्रमाणितोत्सर्गादान संस्तरोपक्रमणानादर-स्मृत्यनुपस्थानानि । ३२. जोवितमरणाशंसामित्रानुरागसुखा- ३७. जीवितमरणाशंसामित्रानुरागनुबन्धनिदानकरणानि । सुखानुबंधनिदानानि ।
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy