SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पृष्ठ सं. ४६ - ५६ १०४ ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-२ सूत्रांक १८. शङ्का-काङ्क्षा-विचिकित्सा-ऽन्यदृष्टिप्रशंसा संस्तवाः सम्यग्दृष्टे रतिचाराः ॥ ७-१८ ।। १६. व्रत-शीलेषु पञ्च पञ्च यथाक्रमम् ।। ७-१६ ।। ५३ २०. बन्ध-वध-छविच्छेदा-तिभारारोपणा-ऽन्नपाननिरोधाः ।। ७-२० ॥ २१. मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहारसाकार मन्त्रभेदाः ।। ७-२१ ।। २२. स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान प्रतिरूपकव्यवहाराः ।। ७-२२ ॥ २३. परविवाहकरणेत्वरपरिगृहीतागमनानङ्गक्रीड़ा तीवकामाभिनिवेशाः ।। ७-२३ ॥ . २४. क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास कुप्यप्रमाणातिक्रमाः ॥७-२४।। २५. ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धि-स्मृत्यन्तर्धानानि ।। ७-२५ ॥ २६. आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गलक्षेपाः ।। ७-२६ ।। २७. कन्दर्प-कौत्कुच्य-मौखर्या-ऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि ।।७-२७।। २८. योगदुष्प्रणिधाना-ऽनादर-स्मृत्यनुपस्थापनानि ।। ७-२८ ।। २६. अप्रत्यवेक्षिताप्रमाजितोत्सर्गा-ऽऽदाननिक्षेप-संस्तारोपक्रमणा-ऽनादर स्मृत्यनुपस्थापनानि ।। ७-२६ ॥ सचित्तसंबद्ध-संमिश्रा-ऽभिषव-दुष्पक्वाहाराः ।। ७-३० ॥ ३१. सचित्तनिक्षेप-पिधान-परव्यपदेश-मात्सर्य-कालातिक्रमाः ।। ७-३१ ।। ३२. जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानकरणानि ॥७-३२॥ ७६ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ।। ७-३३ ।। ३४. विधि-द्रव्य-दातृ-पात्रविशेषाच्च तद्विशेषः ।। ७-३४ ।। ॥ इति श्रीतत्त्वार्थाधिगमे सप्तमाध्यायस्य मूलसूत्राणि ॥ ७० १७ ७४ 0 1 ३३. ८०
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy