SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] सप्तमोऽध्यायः [ १०१ 卐 मूलसूत्रम् सचित्तसम्बद्धसंमिश्राभिषवदुष्पक्वाहाराः ॥ ७-३० ॥ * तस्याधारस्थानम् भोयणतो समणोवासएणं पञ्च अइयारा जारिणयव्वा, न समायरियन्वा । तं जहा-सचित्ताहारे सचित्तपडिबद्धाहारे उप्पउलियोसहिभक्खणया, दुप्पोलितोसहिभक्खणया, तुच्छोसहिभक्खणया। [उपा. अध्या. १] 卐 मूलसूत्रम् सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्य कालातिक्रमाः ॥ ७-३१ ॥ * तस्याधारस्थानम् अहासंविभागस्स पञ्च अइयारा जारिणयव्वा, न समायरियव्वा । तं जहासचित्तनिक्खेवणया, सचित्तपेहणया, कालाइक्कमदारणे परोवएसे मच्छरिया। [उपा. अध्या. १] ॐ मूलसूत्रम् . जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ७-३२ ॥ * तस्याधारस्थानम् अपच्छिममारणंतियसंलेहणा झूसरणाराहणा ए पंच अइयारा जाणियन्वा न समायरियव्वा । तं जहा-इह लोगासंसप्पनोगे, परलोगासंसप्पोगे, जीवियासंसप्पनोगे, मरणासंसप्पनोगे। [उपा. अध्या. १] 卐 मूलसूत्रम् अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ७-३३ ॥ 8 तस्याधारस्थानम् समणोवासए णं तहारूवं समणं वा जाव पडिलामेमाणे तहारूवं समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ । [व्या. श. ७, उ. १, सूत्र २६३]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy