SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५।३१ ] पञ्चमोऽध्यायः [ ५६ वा, द्रव्ये वा, द्रव्याणि वाऽसत् । तदुभयपर्याये वा, तदुभयपर्याययोर्वा, तदुभयपर्यायेषु वा, अादिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा, न वाच्यं सदसदिति वा, देशादेशेन विकल्पयितव्यमिति । 'स्यात्' निपातशब्दः अनेकान्तवादं सूचयति । यथा "अनेकान्ते च विद्यादौ स्यान्निपातः शुचे क्वचित्'' [धनञ्जयनाममालायाम्] धर्मादिकं द्रव्यं स्यात् सत् स्यादसत्, स्यानित्यं स्यादनित्यं सर्वमेतद् द्रव्यार्थपर्यायार्थ-नयमुख्यतया गौणतया विवक्षा सिद्धम् । यस्य नयस्य विवक्षा वर्तते तन्नयञ्च तद् विषयं सत्, सप्तभंगे तृतीयं विकल्पमवक्तव्यप्रवृत्तं भवति । तस्यापेक्षया वस्तुस्वरूपमवक्तव्यम् । "प्रश्नवशादेक स्मिन् वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभंगी" [श्रीतत्त्वार्थराजवातिकम्] एवं सप्तभङ्ग त्रयविकल्पाः सदसदवक्तव्याः। त्रयोऽपि विकल्पाः द्रव्यपर्यायोभयापेक्षया घटन्ते। सप्तभङ्गः त्रयाणां स्वरूपं सकलादेशापेक्षया एव भवति । शेषाः चत्वारः विकल्पाः विकलादेशापेक्षया । ___ यथा सकलादेशः प्रमाणाधीनः एकगुणमुख्येनाशेषवस्तु-कथनं सकलादेशः । विकलादेशो नयाधीनः । सप्तभङ्गः द्वौ प्रकारौ, प्रमाणसप्तभङ्गी द्वितीयप्रकारः नयसप्तभङ्गी। इयमपि त्रिधा प्रवर्तते, ज्ञानरूपेण वचनरूपेण चार्थरूपेण । चत्वारः विकल्पाः अपि पूर्वत्रयविकल्पसंयोगादेव । यथा (१) स्यादस्ति नास्ति, (२) स्यादस्त्यविकल्पः, (३) स्यान्नास्त्यवक्तव्यः, (४) स्यादस्तिनास्त्यवक्तव्यः ।। ५-३१ ।। * सूत्रार्थ-गौण और मुख्य की अपेक्षात्रों से सत् तथा असत् की सिद्धि होती है। अर्थात्-पदार्थों की सिद्धि मुख्यता और गौणता से होती है ।। ५-३१ ।। विवेचनामृत एक ही वस्तु में नित्यत्व तथा अनित्यत्व इत्यादि परस्पर विरुद्ध धर्मों की सिद्धि अर्पित से यानी अपेक्षा से एवं अनर्पित से यानी अपेक्षा के प्रभाव से होती है । प्रत्येक वस्तु-पदार्थ अनेकधर्मात्मक है तथा उसमें परस्पर विरोधाभावी धर्म भी रहे हुए हैं। उन विरोधाभावी धर्मों का एक ही वस्तु में प्रमाणयुक्त समन्वय कराना तथा विद्यमान अनेक धर्मों में
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy