SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ।। अहम् ।। * अष्टविध-जिनपूजाष्टकम् * Cromomommmmmmmmmmm जलपूजा ॥ परमपावनशुद्ध मनाविलं, सकल - दोषहरं हितकारकम् । सुपयसा मनसात्मविशुद्धये, नतशिरा स्नपयामि जिनेश्वरम् ।। १ ।। ॥ चन्दनपूजा अखिल-दाहक-दाह-निवारकं, अतुल राग - कुनाग - विमर्दकम् ।। विमल-शीतल-केसर-चन्दनः, सहज - शान्तिकृते जिनमर्चये ।। २ ।। पुष्पपूजाक सुरभितैः कुसुमैः सुमनोहरैः, विकसितैविविधैर्विधिसंयुतः ।। विशद - भावनयात्मविशुद्धये, जिनवरं सहसा च यजामहे ।। ३ ।। ॥ धूपपूजा के विकट-कर्कश-कर्म-विदाहनैः, सकल - दूषित - गन्ध-निवारकैः । अगरुधूपचयैश्च सुगन्धितः, सुमनसा मनसा च यजामहे ।। ४ ।। ॥ दीपकपूजा ॥ अयि जिनेश्वर ! कल्पमहीरुह, निखिल-नैश भिदेऽपि तमोपह । मम भवेच्च सदात्मविकासनं, इति विचिन्त्य सुदीपमहं यजे ।। ५ ।। ॥ अक्षतपूजा ॥ जिन ! जगत्सु सदैव विनाशिता, प्रतिपदं मयका च परीक्षिता । सततमक्षतमस्तु पदं मम, इति मतेन सदक्षतपूजनम् ॥ ६ ॥ + नैवेद्यपूजा भव - भवार्णवमध्यगतोऽन्वहं, अनशनी पदवीमभिलाषुकः ।। निखिल निर्वृतिभावसमन्वितः, समनसा मधुरं च समर्पये ।। ७ ।। के फलपूजा ॥ कनक-भास्वर-भाजन-संस्थितैः, ऋतुगतैविविधः सरसैः फलैः ।। सहजमुक्तिफलाय च सस्पृहः, जिनवरं फलदञ्च मुदा यजे ।। ८ ।। ।। इत्यष्टोपचारिपूजाष्टकं साहित्यसुधाकरेण श्रीमद् विजयसुशीलसूरिणा विरचितं समाप्तम् ।। 卐 शुभं भूयात् ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy