SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ है ० क्षमापनाष्टकम् । यानि कान्यपराधानि, वर्षेऽस्मिन् हि कृतानि च । संवत्सरीमहापर्वे, क्षमामि च क्षमन्तु मे ।। १ ।। कषायैर्दू षितश्याम, कृतं वैरेण मानसम् । संवत्सरी महापर्वे, क्षमामि च क्षमन्तु मे ॥ २ ॥ कदाचित् कोपितः श्रीमन् ! बाधितं यदि वत्तिषु । कृतोपसर्गो भवतां, क्षमामि च क्षमन्तु मे ॥ ३ ।। व्यवहार प्रवृत्ति वै, सर्वेषां जीवजन्मनाम् । तदर्थे दूषितं चित्तं, क्षमामि च क्षमन्तु मे ।। ४ ।। यत् यद्याचरितं पापं, प्रतिज्ञाभङ्गहेतुकम् । विधातु प्रात्मशुद्धिं हि, क्षमामि च क्षमन्तु वै ।। ५ ।। वक्ष्यमाणं महापापं, युष्माभिः गृहितं यदि । नाशितं स्नेहसंभारं, क्षमामि च क्षमन्तु मे ।। ६ ।। वणितं देवदेवेशः, शाश्वतं जिनशासनम् । सुमङ्गलाय पर्वेऽस्मिन्, क्षमामि च क्षमन्तु वै ।। ७ ।। दुष्कृतं कर्मसंयोगात्, मनसा वाचा च कर्मणा । कारितं विहितं सर्वं, क्षमामि च क्षमन्तु वै ।। ८ ।। ये सर्वेऽत्र भवे स्वकर्मवशगा जीवाऽखिला आगताः । ते सर्वे क्षमिता क्षमन्तु सततं संवत्सरी पर्वणि ।। मे सर्वेषु सदा भवन्तु सुखदा मैत्री न वैरं क्वचित । दुश्चिन्त्यं कथितञ्च दुष्प्रविहितं मिथ्यास्तु तद् दुष्कृतम् ।। ६ ।।
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy