SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-४ श्रीतत्त्वार्थाधिगमसूत्र षष्ठोध्यायस्य श्रीजैनश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः श्रीदिगम्बर ग्रन्थस्य सूत्रपाठः * 5 सूत्राणिक * श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः * | 5 सूत्राणि ॥ सूत्र सं. ३. शुभः पुण्यस्य ।। ६-३ ।। सूत्र सं. ३. शुभः पुण्यस्याशुभः पापस्य ।।६-३।। ४. अशुभः पापस्य ।। ६-४ ॥ ५. इन्द्रियकषायावतक्रियाः पञ्चचतुः पञ्चपञ्चविंशति संख्या पूर्वस्य भेदाः ॥ ६-५ ।। ६. अवतकषायेन्द्रियक्रियाः पञ्च चतुः पञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ।। ६-५ ।। ६. तीव्रमन्दज्ञाताज्ञातभावाधिकरण वीर्यविशेषेभ्यस्तद्विशेषः ।। ६-६।। ७. तीवमंदज्ञाताज्ञातभाववीर्याधिकरण विशेषेभ्यस्तद् विशेषः ॥ ६-७ ।। १७. अल्पारम्भपरिग्रहत्वं मानुषस्य ।। ६-१७ ॥ १८. अल्पारम्भपरिग्रहत्वं स्वभाव मार्दवार्जवं च मानुषस्य ।। ६-१८ ॥ १८. स्वभावमार्दवं च ॥ ६-१८ ।। २२. विपरीतं शुभस्य ।। ६-२२ ॥ । २१. सम्यक्त्वं च ॥ ६-२१ ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy