SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ६२ ] - मूलसूत्रम् श्राद्यं संरम्भसमारम्भारम्भयोगकृतकारिताऽनुमत कषायविशेषैस्त्रिस्त्रिश्चतुश्चं कशः ।। ६ । * तस्याधारस्थानम् 0 संरम्भसमारम्भे प्रारम्भे य तहेव य । O श्री तत्त्वार्थाधिगमसूत्रे [ श्रीउत्तराध्ययन सूत्र अध्ययन - २४, गाथा - २१] तिविहं तिविहेणं मणेणं वायाए कायणं न करेमि न कारवेमि करतं पि श्रन्नं न समणुजाणामि । * तस्याधारस्थानम् [ श्रीदशवैकालिक सूत्र अध्ययन - ४ ] जस्स णं कोह- माण- माया लोभा श्रवोच्छिन्ना भवंति तस्स णं संपराइया किरिया । [ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्देश - १, सूत्र - १८ ] मूलसूत्रम् निर्वर्तना निक्षेप संयोग निसर्गाद्विचतुद्वत्रिभेदाः परम् ।। ६-१० ।। 0 श्राइयेनिक्खिवेज्जा । [ परिशिष्ट-१ वित्तणाधिकरणिया चैव संजोयणाधिकरणिया चेव । पवत्तमारणं । [ श्रीस्थानाङ्ग स्थान- २, सूत्र- ६० ] [ श्रीउत्तराध्ययन सूत्र अध्ययन- २५, गाथा - १४ ] [श्रीउत्तराध्ययन सूत्र अध्ययन- २४, गाथा - २१-२३] मूलसूत्रम् तत्प्रदोष-निह्नव मात्सर्या ऽन्तरायाऽऽसादनोपघाता ज्ञान- दर्शनावरणयोः ॥ ६-११॥ * तस्याधारस्थानम्— णाणावर णिज्जकम्मासरीप्पोगबंधेगं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! नाणपणीयाए णागनिन्हवणयाए गाणंतराए णं णाणप्पदोसेणं णाणच्चासायणाएणाणविसंवादरगा जोगेणं.. .. एवं जहा णाणावर णिज्जं नवरं दंसणनाम घेतव्वं । [ श्रीव्याख्याप्रज्ञप्ति शतक ८, उ. ६, सूत्र- ७५-७६ ]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy