________________
६२ ]
-
मूलसूत्रम्
श्राद्यं संरम्भसमारम्भारम्भयोगकृतकारिताऽनुमत कषायविशेषैस्त्रिस्त्रिश्चतुश्चं
कशः ।। ६ ।
* तस्याधारस्थानम्
0
संरम्भसमारम्भे प्रारम्भे य तहेव य ।
O
श्री तत्त्वार्थाधिगमसूत्रे
[ श्रीउत्तराध्ययन सूत्र अध्ययन - २४, गाथा - २१]
तिविहं तिविहेणं मणेणं वायाए कायणं न करेमि न कारवेमि करतं पि श्रन्नं न समणुजाणामि ।
* तस्याधारस्थानम्
[ श्रीदशवैकालिक सूत्र अध्ययन - ४ ] जस्स णं कोह- माण- माया लोभा श्रवोच्छिन्ना भवंति तस्स णं संपराइया किरिया । [ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्देश - १, सूत्र - १८ ]
मूलसूत्रम्
निर्वर्तना निक्षेप संयोग निसर्गाद्विचतुद्वत्रिभेदाः परम् ।। ६-१० ।।
0 श्राइयेनिक्खिवेज्जा ।
[ परिशिष्ट-१
वित्तणाधिकरणिया चैव संजोयणाधिकरणिया चेव ।
पवत्तमारणं ।
[ श्रीस्थानाङ्ग स्थान- २, सूत्र- ६० ]
[ श्रीउत्तराध्ययन सूत्र अध्ययन- २५, गाथा - १४ ]
[श्रीउत्तराध्ययन सूत्र अध्ययन- २४, गाथा - २१-२३]
मूलसूत्रम्
तत्प्रदोष-निह्नव मात्सर्या ऽन्तरायाऽऽसादनोपघाता ज्ञान- दर्शनावरणयोः ॥ ६-११॥ * तस्याधारस्थानम्—
णाणावर णिज्जकम्मासरीप्पोगबंधेगं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! नाणपणीयाए णागनिन्हवणयाए गाणंतराए णं णाणप्पदोसेणं णाणच्चासायणाएणाणविसंवादरगा जोगेणं.. .. एवं जहा णाणावर णिज्जं नवरं दंसणनाम घेतव्वं । [ श्रीव्याख्याप्रज्ञप्ति शतक ८, उ. ६, सूत्र- ७५-७६ ]