SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ( ११६ ) नाकोड़ातीर्थमध्ये वै, पार्श्वनाथप्रभोः परम् । समवसरणस्यापि, खातमुहूर्तकोत्सवे ।। ३२ ।। स्वजिनोत्तम . शिष्यस्य, पंन्यास - गणिनोऽपि वै । शिष्यस्य रविचन्द्रस्य, प्रार्थनायाश्च भावतः ॥ ३३ ॥ पूज्यानां गुरुदेवानां, सूरीशानां महीतले । नेमि - लावण्य - दक्षाणां, सुशीलसूरिणा मया ।। ३४ ।। पार्श्वनाथ - जिनेन्द्रस्या - ष्टोत्तरशतनामकम् । स्तोत्रमिदं कृतं रम्यं, नित्यं मङ्गलकारकम् ।। ३५ ॥ भक्त्येदं यः पठेन्नित्यं, सः प्राप्नोति शिवश्रियम् । सुमेरुः रविचन्द्रौ च, तावद् स्तोत्रमिदं स्फुरेत् ।। ३६ ॥ ॥श्रीरस्तु ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy