SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ X xxx x xx X X श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-४ सूत्र सं. सूत्र सं. २६. सारस्वतादित्यवह न्यरुणगर्दतोय- ___२५. सारस्वतादित्य - वह न्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्टाश्च तुषिताव्याबाधारिष्टाश्च ।। ।। ४-२६ ।। २६. स्थितिः ।। ४-२६ ।। २८. स्थितिरसुरनाग - सुपर्णद्वीपशेषाणां सामरोपमत्रिपल्योपमाद्धहीन मिताः । ३०. भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ।। ४-३० ।। ३१. शेषाणां पादोने ।। ४-३१ ॥ ३२. प्रसुरेन्द्रयोः सागरोपममधिकं च ॥ ४-३२ ।। ३३. सौधर्मादिषु यथाक्रमम् ॥ ४-३३ ।। २६. सौधर्मशानयोः सागरोपमेऽधिके । ३४. सागरोपमे ॥ ४-३४ ।। ३५. अधिके च ॥ ४-३५ ॥ ३६. सप्त सनत्कुमारे ॥ ४-३६ ।। ३०. सानत्कुमार-माहेन्द्रयोः सप्त । ३७. विशेषत्रिसप्तदशैकादशत्रयोदश- ३१. त्रिसप्तनवैकादश - त्रयोदशपंचदश पञ्चदशभिरधिकानि च ।। ४-३७॥ भिरधिकानि तु । ३९. अपरा पल्योपममधिकं ३३. अपरा पल्योपममधिकम् । च ।। ४-३६ ॥ ४०. सागरोपमे ।। ४-४० ॥ ४१. अधिके च ॥ ४-४१॥ ४७. परा पल्योपमम् ॥ ४-४७ ।।। ३६. परा पल्योपममधिकम् । ४८. ज्योतिष्कारणामधिकम् ।। ४-४८ ।।। ४०. ज्योतिष्काणां च । ४६. ग्रहाणामेकम् ।। ४-४६ ॥ ५०. नक्षत्राणामर्धम् ॥ ४-५० ॥ x ५१. तारकाणां चतुर्भागः ॥ ४-५१ ॥ xxx ५२. जघन्या त्वष्टभागः ॥ ४-५२ ॥ ४१. तदष्टभागोऽपरा। ५३. चतुर्भागः शेषाणाम् ॥ ४-५३ । । ४२. लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् । x x X x xxx X x
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy