SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] चतुर्थोऽध्यायः [ १०१ 卐 मूलसूत्रम् ब्रह्मलोकालया लौकान्तिकाः ॥ ४-२५ ॥ * तस्याधारस्थानम्बंभलोए कप्पे........लोगंतिता देवा पण्णत्ता । [स्थानांग स्थान ८ सूत्र ६२३] 卐 मूलसूत्रम् सारस्वता-ऽऽदित्य-वन्ह्यरुण-गर्दतोय-तुषिता-ऽव्याबाध-मरुतोऽरिष्टाश्च ॥ ४-२६ ॥ * तस्याधारस्थानम्(१) सारस्सयमाइच्चा वण्हीवरुणा य गद्दतोया य। तुसिया अव्वावाहा अग्गिच्चा चेव रिट्ठा च ॥ स्थानांग स्थान ६ सूत्र ६८४] (२) एएसुणं अट्ठसु लोगंतिय विमाणेसु अविहा । लोगंतीया देवा परिवसंति, तं जहासारस्सयमाइच्चा वण्हीवरुणा य गद्दतोया य । तुसिया अव्वावाहा अग्गिच्चा चेव रिट्ठाए ॥ २८ ॥ [भगवतीसूत्र ६ शतक ५ उद्देश] 卐 मूलसूत्रम् विजयादिषु द्विचरमाः ॥ ४-२७ ॥ * तस्याधारस्थानम् विजय वेजयंत जयंत अपराजिय देवत्ते , केवइया दविदिया प्रतीता पण्णता ? । गोयमा ! कस्सइ अस्थि कस्सइ पत्थि , जस्सत्थि अट्ठ वा सोलस वा इत्यादि । [प्रज्ञापना० पद १५ इन्द्रिय पद] 卐 मूलसूत्रम् औपपातिक-मनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ ४-२८ ॥ * तस्याधारस्थानम्उववाइया....मणुप्रा (सेसा) तिरिक्खजोणिया। [दशवैका० अध्ययन षटकायाधिकार]
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy