SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः ] तृतीयोऽध्यायः AalhadashalaNANAalhadadladaka Kaladalaa ANANASALAAMANAamiraramiANANAADMAAN इति श्रीशासनसम्राट्-सूरिचक्रचक्रवत्ति-तपोगच्छाधिपति-भारतीयभव्यविभूति-महाप्रभावशालि-अखण्डब्रह्मतेजोमूत्ति-श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक-श्रीवलभीपुरनरेशाद्यनेक -नृपतिप्रतिबोधक-चिरन्तनयुगप्रधानकल्पवचनसिद्धमहापुरुष-सर्वतन्त्रस्वतन्त्र-प्रातःस्मरणीय-परमोपकारि-परमपूज्याचार्यमहाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालङ्कार-साहित्यसम्राटव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-साधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक - परमशासनप्रभावक - बालब्रह्मचारि-परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - धर्मप्रभावक - शास्त्रविशारदकविदिवाकर-व्याकरणरत्न - स्याद्यन्तरत्नाकराद्यनेकग्रन्थकारक-बालब्रह्मचारिपरमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधर-जैनधर्मदिवाकरतीर्थप्रभावक-राजस्थानदीपक-मरुधरदेशोद्धारक - शास्त्रविशारद-साहित्यरत्नकविभूषण-बालब्रह्मचारि-श्रीमद्विजयसुशीलसूरिणा श्रीतत्त्वार्थाधिगमसूत्रस्य तृतीयोऽध्यायस्योपरि विरचिता 'सुबोधिका टीका' एवं तस्य सरलहिन्दीभाषायां 'विवेचनामृतम्'। ashishaadhalaadlabadlabadlaadlabadliallaadlabadlabadal ANTwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy