SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १।२ ] प्रथमोऽध्यायः सम्यग्दर्शनस्य लक्षरणम् तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ [ ५ * सुबोधिका टीका * तत्त्वार्थानामर्थानां तत्त्वभूतजीवादिपदार्थानां श्रद्धानं तत्त्वार्थ श्रद्धानं तत् सम्यग् - दर्शनम् । अथवा तत्त्वेनार्थानां तत्त्वभूतजीवादिपदार्थानां श्रद्धानं तत्त्वार्थश्रद्धानं तत् सम्यग्दर्शनम् । तदेवं प्रशम-संवेग-निर्वेदानुकम्पास्तिक्याभिव्यक्ति - लक्षणानि चिह्नानि तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति । प्रर्थात् स्वभावाधिगमहेतुभ्यां सम्यग्दर्शनस्य प्राप्तिः तत्त्वार्थपदार्थानां चेतसि सर्वाङ्गीरणरूपेण विकासोदयेन जायते । तस्य प्रशमादि पञ्चभावानां संक्षिप्तस्वरूपमाह (१) रागद्व ेषादीनामनुद्रेकः 'प्रशमः' शान्तिरित्यर्थः । (२) जन्ममरणादि - विविधदुःख - व्याप्त संसारात् भयभीरुता 'संवेगः' अर्थात् मोक्षं प्रति रागः । (३) भवदेह - भोगेषूपरतिः 'निर्वेद : ' संसारं प्रति उद्वेगरित्यर्थः । (४) सर्वभूतदया 'अनुकम्पा' करुणाभावः । (५) जीवादयोऽर्थाः यथास्वं सन्तीति मति 'आस्तिक्यं' इति । 'तमेव सच्चं निःशङ्क जं जिणेहि पवेइनं' इतिशास्त्रवचनमपि प्रोक्तं चेति प्रशमादि पंच लक्षणानि यस्मिन् भवेयुः सैव सम्यग्दर्शनी ज्ञातव्यः । * सूत्रार्थ - तत्त्वरूप अर्थों के श्रद्धान को या तत्त्वरूप से अर्थों के श्रद्धान करने को तत्त्वार्थश्रद्धान कहते हैं । इसी का नाम 'सम्यग्दर्शन' है ||२|| 5 विवेचन 5 ध्यात्मिक विकास के कारण जो तत्त्वनिश्चय की रुचि मात्र आत्मिक तृप्ति के लिए होती है, वही सम्यग्दर्शन है । प्रर्थात् – तत्त्वरूप जीवादि पदार्थों की श्रद्धा यानी जीवादि पदाथ जिस स्वरूप में हैं, उसी स्वरूप में मानना । श्राध्यात्मिक विकास से आत्मा में जो एक प्रकार का परिणाम हुआ है, वह ज्ञेयमात्र को तात्त्विक रूप में जानने की, हेय को त्याग करने की और उपादेय को ग्रहरण-स्वीकार करने की रुचिरूप निश्चय सम्यक्त्व है तथा उस रुचि के बल से होने वाली जो धर्मतत्त्व-निष्ठा है वही व्यवहार सम्यक्त्व है ।
SR No.022532
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1994
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy