SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ( २४ ) सूत्र संख्या विषय पृष्ठ संख्या १७. अवग्रहादीनां विषयः १८. अवग्रहानामवान्तरभेदः १६. व्यंजनावग्रहस्य विशेषता श्रुतज्ञानस्य स्वरूपं भेदाश्च २१. अवधिज्ञानस्य भेदाः २२. भवप्रत्ययावधिज्ञानस्य स्वामी २३. क्षयोपशमप्रत्ययावधिज्ञानस्य स्वामी २४. मनःपर्ययज्ञानस्य भेदाः २५. ऋजुविपुलमत्योः विशेषतायाः हेतवः २६. अवधिमनःपर्यययो भेदस्य हेतवः मतिश्रुतयोः विषयः २८. अवधिज्ञानस्य विषयः २६. मनःपर्ययज्ञानस्य विषयः ३०. केवलज्ञानस्य विषयः ३१. एषां मतिज्ञानादीनां युगपदेकस्मिन् जीवे कति भवन्ति ३२. प्रमाणाभासरूपज्ञानानां निरूपणम् ३३. मिथ्यादृष्टीनां मत्यादित्रिज्ञानानि विपरीतं किम् ३४-३५ नयानां निरूपणम्
SR No.022532
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1994
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy