________________
(
२४
)
सूत्र संख्या
विषय
पृष्ठ संख्या
१७. अवग्रहादीनां विषयः १८. अवग्रहानामवान्तरभेदः १६. व्यंजनावग्रहस्य विशेषता
श्रुतज्ञानस्य स्वरूपं भेदाश्च २१. अवधिज्ञानस्य भेदाः २२. भवप्रत्ययावधिज्ञानस्य स्वामी २३. क्षयोपशमप्रत्ययावधिज्ञानस्य स्वामी २४. मनःपर्ययज्ञानस्य भेदाः २५. ऋजुविपुलमत्योः विशेषतायाः हेतवः २६. अवधिमनःपर्यययो भेदस्य हेतवः
मतिश्रुतयोः विषयः २८. अवधिज्ञानस्य विषयः २६. मनःपर्ययज्ञानस्य विषयः ३०. केवलज्ञानस्य विषयः ३१. एषां मतिज्ञानादीनां युगपदेकस्मिन् जीवे कति भवन्ति ३२. प्रमाणाभासरूपज्ञानानां निरूपणम् ३३. मिथ्यादृष्टीनां मत्यादित्रिज्ञानानि विपरीतं किम् ३४-३५ नयानां निरूपणम्