SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ८२ ] श्रीतत्त्वार्थाधिगमसूत्रे [ सारांश andhanAmandamadamadamdamdandramdamdamdamdamdadimal Mahasamas AssisasANNAadarasis - श्रीतत्त्वार्थाधिगमसूत्रस्य प्रथमाध्यायस्य सारांशः यथा स्वजातौ यदुत्कृष्टं, रत्नं .. भवति सर्वदा । तथैव मोक्षमार्गस्य, एते आत्मगुणाः स्मृताः ॥ १॥ विज्ञाय एकार्थ परेषु भेदाः, निरुक्तिसिद्धार्थ-पदान्यपि च ।। नामादिभिस्तत्त्वपरीक्ष्य जीवाः, नयैः परीक्षां सततं विधेयुः ॥ २॥ तत्त्वार्थाधिगमाध्याये, प्रथमे नयवर्णनम् ।। नैगमादि - विभागैश्च, पञ्चभेदैः विवक्षितम् ॥ ३ ॥ सापेक्षदृष्टया वस्तूनां, विमर्शः नय उच्यते । एकापेक्षामधिकृत्य, अन्यच्छेदेति दुर्नयः ॥ ४ ।। नयादिमास्त्रयस्तु हि, सम्यग्-मिथ्यां श्रयन्ति च ।। किन्तु सम्यग्दृष्टीनां, सम्यग्ज्ञानं प्रकीर्त्यते ॥ ५ ॥ ऋजुसूत्रनयाश्रयी अभूत् , षट्ज्ञान - परिपेक्षया सदा । श्रयितं श्रुतज्ञानमाश्नयं, किमपेक्षा मतिज्ञान - सेवने ।। ६ ।। न कोऽप्यज्ञनया दृष्ट्या, ज्ञभावमधिगम्यते । मिथ्यादृष्टि तथा ज्ञाने, नश्नयते नयः क्वचित् ॥ ७ ।। इत्यनेकाः नयार्थाः हि, विशुद्धापि विरोधीव । लौकिकविषयातीताः, तत्त्वज्ञानेन चिन्तिताः ॥ ८ ॥ Aadatdhamaidaandaadhamaashaadhaanadaabhaalaabhaashaadaadimaal wwwwwwwwwwwwwwwwwwwwwwwwwww
SR No.022532
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1994
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy