________________
७२ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
तिण्णेव सागरा ऊ, उक्कोसेण वियाहिया । दोच्चाए जहन्नेणं, एगं तु सागरोवमं ।। १६१ ॥ सत्तेव सागरा ऊ, उक्को सेण वियाहिया । तइयाए जहन्नेणं, तिरणेव सागरोवमा ।। १६२ ।। दस सागरोवमा ऊ, उक्कोसेण वियाहिया । चउत्थीए जहन्नेणं, सत्तेव सागरोवमा ॥ १६३ ॥ सत्तरस सागरा ऊ, उक्कोसेण वियाहिया । पंचमाए जहन्नेणं, दस चेव सागरोपमा ॥ १६४ ॥ बावीससागरा ऊ उक्को सेण वियाहिया । छट्टीए जहन्ने, सत्तरस सागरोवमा ।। १६५ ।। तेत्तीस सागरा ऊ उक्कोसेण वियाहिया । सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥ १६६ ॥
उत्तराध्ययन अध्याय ३६.
छाया
सागरोपममेकं तु, उत्कर्षेण व्याख्याता । प्रथमायां जघन्येन, दशवर्षसहस्रिका ।। १६० ।। त्रीण्येव सागरोपमाणि तु, उत्कर्षेण व्याख्याता । द्वितीयायां जघन्येन, एकं तु सागरोपमम् ।। १६१ ।। सप्तैव सागरोपमाणि तु, उत्कर्षेण व्याख्याता । तृतीयायां जघन्येन, त्रीण्येव सागरोपमाणि ।। १६२ ।। दश सागरोपमाणि तु, उत्कर्षेण व्याख्याता । चतुर्थ्यां जघन्येन, सप्तैव तु सागरोपमाणि ॥ १६३ ॥ सप्तदश सागरोपमाणि तु, उत्कर्षेण व्याख्याता । पञ्चमायां जवन्येन, दश चैव सागरोपमाणि ॥ १६४ ॥