SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याय : [ ६६ इमेहिं विवहेहिं आउहहिं किं ते मोग्गरभुसंढिकरकय सत्ति हलगय मुसल चक्क कुन्त तोमर सूल लउड भिंडिमालि सव्वल पहिस चम्मिट्ठ दुहण मुट्ठिय असिखेडग खग्ग चाव नाराय कणगकप्पिणि वासि परसु टंकतिक्ख निम्मल अण्णोहिं एवमादिहिं असुभेहिं वेउव्विएहिं पहरणसत्तेहिं अणुबन्धतिव्ववेरा परोप्परं वेयणं उदीरन्ति । प्रश्नव्याकरण अध्याय १ नरकाधिकार ते णं गरगा अंतोवट्टा बाहिं चउरंसा अहे खुरप्पसंठाणा संठिया णिच्चंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइसप्पहा, मेदवसापूयपडलरुहिरमंसचिक्खललित्ताणुलेवणतला, असुईवीसा परमदुब्भिगंधा काऊगगणिवण्णाभा कक्खडफासा दुरहियासा असुभा णरगा असुभाओ णरगेसु वेअणाओ इत्यादि ।। प्रज्ञापना पद २, नरकाधिकार. नेरइयाणं तओ लेसाओ पण्णता, तं जहा-कण्हलेस्सा नीललेस्सा काऊलेस्सा। स्थानांग स्थान ३, उ० १, सूत्र १३२ अतिसीतं, अतिउण्हं, अतितराहा, अतिखुहा, अतिभयं वा; णिरए णेरइयाणं दुक्खसयाइं अविस्सामं ।। जौवाभिगम० प्रतिपत्ति ३, सूत्र ९५. छापा- ......अन्योन्यस्य कायं अभिहन्यमानाः वेदनां उदीरयन्ति इत्यादि । एभिः विविधैः आयुधैः किं ते मुद्गरभुसण्डिक्रकचशक्तिहलगदामुशलचक्रकुन्ततोमरशूललकुटभिडिमालसदलपटिशचर्मवेष्टितद्रुघणमुष्टिकासिखेटकखगचापनाराचकनककल्पिनी-कासीपरशुटंकतीक्ष्ण
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy