SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तृतीयाऽध्यायः रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोधः ॥ कहि णं भंते ! नेरइया परिवसंति ? गोयमा! सटाणे णं सत्तसु पुढवीसु, तं जहा- रयणप्पाए, सकरप्पभाए, बालुयप्पभाए, पंकप्पभाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए । __प्रज्ञापना नरकाधिकार पद २. अत्थि णं भंते! इमीसे रयणप्पभाए पुडवीए, अहे घणोदधीति वा घणवातेति, वा तणुवातेति वा ओवासंतरेति वा । हंता अस्थि एवं जाव अहे सत्तमाए। जीवाभि० प्रतिप० २ सू० ७०-७१ छाया- कुत्र भगवन् ! नैरयिकाः परिवसन्ति ? गौतम ! स्वस्थाने सप्तसु पृथ्वीषु तद्यथा-रत्नप्रभायां, शर्करप्रभायां, बालुकमभायां, पङ्कप्रभायां, धूमप्रभायां, तमामभायां, तमातमःमभायाम् । आस्ति भगवन् ! अस्याः रत्नप्रभायाः पृथिव्याः अधस्तात् घनोदधीति वा घनवातेति वा तनुवातेति वा आकाशान्तरः इति वा । हन्त ! अस्ति एवं यावत् अवस्तात् सप्तमा । प्रश्न - भगवन् ! नारकी कहां रहते हैं ? उत्तर-गौतम ! वह अपने स्थान सातों पृथिवियों में रहते हैं। जिनके नाम यह हैं- रत्नप्रभा, शर्करप्रभा, बालुकाप्रभा, पङ्कप्रभा, धूमप्रभा, तमःप्रभा, तमतमप्रभा ।
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy