________________
५६ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वयः
२. ३७.
प्रश्न - भगवन् ! शरीर कितने होते हैं ?
उत्तर - गौतम् ! शरीर पांच कहे गये हैं - औदारिक, वैक्रियिक, आहारक, तैजस और कार्मण।
परं परं सूक्ष्मम् । 'प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ।'
२, ३८. अनन्तगुणे परे।
२, ३६. सव्वत्थोवा आहारगसरीरा दवट्ठयाए उब्वियसरीरा दवयाए असंखेजगुणा ओरालियसरीरा दव्वट्ठयाए असंखेजगुणा तेयाकम्मगसरीरा दोवि तुल्ला दव्यट्टयाए अणंतगुणा, पदेसट्टाए सव्वत्थोवा आहारगसरीरा पदेसठ्ठाए वेउव्वियसरीरा पदेसट्टाए असंखेजगुणा ओरालियसरीरा पदेसट्ठाए असंखेजगुणा तेयगसरीरा पदेसट्ठाए अपंतगुणा कम्मगसरीरा पदेसट्ठाए अणंतगुणा इत्यादि।
प्रज्ञापना शरीर पद २१. छाया- सर्वस्तोकानि आहारकशरीराणि द्रव्यार्थतया वैक्रियिकशरीराणि
द्रव्यार्थतया असंख्येयगुणानि औदारिकशरीराणि द्रव्यार्थतया असंख्येयगुणानि तैजसकार्मणशरीरे द्वे अपि तुल्ये द्रव्यार्थतया अनन्तगुणे । प्रदेशार्थतया सर्वस्तोकान्याहारकशरीराणि प्रदेशार्थतया वैक्रियिकशरीराणि प्रदेशार्थतया असंख्येयगुणानि औदारिकभरीराणि प्रदेशार्थतया असंख्येयगुणानि तैजसशरीरोणि प्रदेशार्थतया अणंतगुणानि कार्मणशरीराणि इत्यादि ।