________________
द्वितीयाध्यायः
[
२९
“गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः॥"
___२. ६. "जीवभव्याभव्यत्वानि च ॥”
से किं तं उदइए ? दुविहे पण्णत्ते, तं जहा- उदइए म उदयनिप्फरणे अ । से किं तं उदइए ? अट्ठण्डं कम्मपयडीणं उदएणं, से तं उदइए । से किं तं उदयनिप्फन्ने? दुविहे पण्णत्ते, तं जहा-जीवोदयनिप्फन्ने अ अजीवोदयनिप्फन्ने अ । से किं तं जीवोदयनिप्फन्ने? अणेगविहे पण्णत्ते, तं जहा-णेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकसाई इत्थीवेदए पुरिसवेदए णपुंसगवेदए करहलेसे जाव सुक्कलेसे मिच्छादिट्ठो अविरए असरणी अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे, से तं जीवोदयनिप्फन्ने । से किं तं अजीवोदयनिप्फन्ने ? अणेगविहे पण्णत्ते, तं जहा- उरालिअं वा सरीरं उरालिअसरीरपोगपरिणामिअं वा दव्वं, वेउब्वियं वा सरीरं वेउव्वियसरीरपोगपरिणामिअं वा दव्वं, एवं आहारगं सरीरं तेअगं सरीरं कम्मगसरीरं च भाणिअव्वं, पोगपरिणामिए बण्णे गंधे रसे फासे, से तं अजीवोदयनिप्फरणे । से तं उदयनिप्फरणे, से तं उदइए ।
से किं तं उवसमिए ? दुविहे पण्णत्ते, तं जहा- उवसमे