SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ निरुद्धासवे संवरो | नवमोऽध्यायः आस्रवनिरोधः संवरः । छाया निरुद्धाश्रवः संवरः । भाषा टीकां - श्रस्रव का रुकजाना संवर है । उत्तराध्ययन अ० २६, सूत्र ११. सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः । ६, २. छाया ६, १. 1 तपसा निर्जरा च । एगे संवरे । समई गुत्ती धम्मो अणुपेह परीसहा चरितं च । सत्तावन्नं भैया पणतिगभेयाई संवरणे ॥ ९, ३. एवं तु संजयस्स वि. पावकम्मनिरासवे । भक्कोडीसंचियं कम्मं तवसा निजरिज्जइ ॥ स्थानांग वृत्ति स्थान १. उत्तराध्ययन अ० ३० गाथा ६. एकः संवरः । समितिः गुप्तिः धर्मोऽनुप्रेक्षाः परीषहाश्चरित्रश्च । सप्तपञ्चाशद्भेदाः पञ्चत्रिकभेदादयः संवरे ॥ एवं तु संयतस्यापि पापकर्मनिरास्रवे । भवकोटिसंचितं कर्म तपसा निर्जीयते ॥
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy