________________
निरुद्धासवे संवरो |
नवमोऽध्यायः आस्रवनिरोधः संवरः ।
छाया
निरुद्धाश्रवः संवरः । भाषा टीकां - श्रस्रव का रुकजाना संवर है ।
उत्तराध्ययन अ० २६, सूत्र ११.
सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ।
६, २.
छाया
६, १.
1
तपसा निर्जरा च ।
एगे संवरे ।
समई गुत्ती धम्मो अणुपेह परीसहा चरितं च । सत्तावन्नं भैया पणतिगभेयाई संवरणे ॥
९, ३.
एवं तु संजयस्स वि. पावकम्मनिरासवे । भक्कोडीसंचियं कम्मं तवसा निजरिज्जइ ॥
स्थानांग वृत्ति स्थान १.
उत्तराध्ययन अ० ३० गाथा ६.
एकः संवरः ।
समितिः गुप्तिः धर्मोऽनुप्रेक्षाः परीषहाश्चरित्रश्च । सप्तपञ्चाशद्भेदाः पञ्चत्रिकभेदादयः संवरे ॥ एवं तु संयतस्यापि पापकर्मनिरास्रवे । भवकोटिसंचितं कर्म तपसा निर्जीयते ॥