________________
तत्वार्थ सूत्र जैनाऽऽगमसमन्वय :
छाया
आगरधर्मोऽणुव्रतादिः इत्यादि । भाषा टीका – अणुव्रत आदि का धारण करना आगार धर्म कहलाता 1
दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रत -
१६६ ]
सम्पन्नश्च ।
७, २१.
श्रागरधम्मं दुवालसविहं माइक्खड़, तं जहा - पंच भरणुव्वयाइं तिरिण गुणवयाइं चत्तारि सिक्खावयाइं ।
तिरिण गुणव्वाई, तं जहा - अणत्थदंडवेरमणं दिसिव्वयं, उपभोगपरिभोगपरिमाणं । चत्तारि सिक्खावयाई तंजहा - सामाइयं देसावगासियं पोसहोववासे अतिहिसंविभागे ।
पपातिकम् श्रीवीरदेशना सूत्र ५७. छाया-- गारधर्मः द्वादशविधः आचक्षते, तद्यथा - पञ्चाणुत्रतानि त्रीणि गुणवतानि चत्वारि शिक्षाव्रतानि ।
श्रोणि गुणवतानि तद्यथा- श्रनर्थदंडवेरमणं, दिग्वतं, उपभोगपरिभोगपरिमाणं ।
चत्वारि शिक्षावतानि - तद्यथा - सामायिकं देशावकाशिकं, प्रोषधोपवासः, अतिथिसंविभागश्च ।
भाषा टीका – आगार धर्म बारह प्रकार का कहा जाता है - पांच अणुव्रत, तीन गुणव्रत और चार शिक्षाव्रत ।
तीन गुणव्रत यह हैं - अनर्थदंड त्याग, दिग्व्रत और उपभोग परिभोग परिमाण । चार शिक्षाव्रत यह हैं - सामायिक, देशावकाशिक, प्रोषधोपवास और अतिथि
संविभाग |