________________
१६४ ]
अलियं
भलियं
तस्वार्थसूत्र जैनाऽऽगमसमन्वय :
असदभिधानमनृतम् ।
44400.
"असचं संधत्तणं
छाया
छाया -
अलीकमसत्यं संघत्तणं असद्भावः अलीकम् ।
भाषा टीका - जैसा न हो वैसा असत्य स्थापित करना असत्य कहलाता है ।
अदत्तादानं स्तेयं ।
"तेणिक्को ।
अदसं
छाया - अदत्तं स्तेनः ।
भाषा टीका - बिना दिये हुए को लेना चोरी है।
मैथुनमब्रह्म ।
अम्भ मेहुणं ।
७ १४.
'असब्भाव'
प्रश्न व्याकरणांग आस्रवद्वार २
मुच्छा परिग्गहो तो ।
मूर्छा परिग्रहः उक्तः ।
७, १५.
छाया
ब्रह्ममैथुनम् ।
भाषा टीका – मैथुन करना अब्रह्म पाप कहलाता है।
1
मूर्छा परिग्रहः ।
प्रश्न व्या० आस्रवद्वार ३
७, १६.
प्र० व्या० आस्रवद्वार ४
७, १७.
दश • अध्ययन ६ गाथा २१.