________________
१३० ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
भागासस्थिकाए णंभंते! जीवाणं अजीवाण य किं पवत्तति ? गोयमा! आगासस्थिकारणं जीवदव्वाण य अजीवदव्वाण य भायणभूए एगेण वि से पुन्ने दोहिवि पुन्ने सयंपि माएजा । कोडिसएणवि पुन्ने कोडिसहस्संवि माएजा ॥१॥ अवगाहणालक्खणे णं आगासस्थिकाए।
जीवत्थिकारणं भंते ! जीवाणं किं पवत्तति ? गोयमा! जीवस्थिकारणं जीवे अणंताणं आभिणिबोहियनाणपजवाणं अणंताणं सुयनाणपजवाणं, एवं जहा बितियसए अत्थिकायउद्देसए जाव उवओगं गच्छति, उवमोगलक्खणे णं जीवे ।
व्याख्या प्रज्ञप्ति शतक १३ उ० ४ मु० ४८१. “जीवे णं अणंताणं आभिणिबोहियनाणपजवाणं एवं सुय. नाणपजवाणं ओहिनाणपजवाणं मणपजवनाणप० केवलनाणप० मइअन्नाणप० सुयअण्णाणप० विभंगणाणप० चक्खुदंसणप० अचक्खुदंसणप० ओहिदसणप० केवलदसणपजवाणं उवओगं गच्छइ० ।”
व्याख्या प्रज्ञप्ति शतक २ उद्देश्य २० सूत्र १२० जीवो उवओगलक्णो । नाणेणं दंसणेणां च सुहेण यदुहेण य।
उत्तराध्ययन अध्य०२८ गाथा १० पोग्गलत्थिकाए णं पुच्छा ? गोयमा ! पोगलत्थिकाए णं जीवाणं ओरालियबेउव्वय आहारए तेयाकम्मए सोइंदियचक्खिदियघाणिंदियजिभिदियफासिंदियमणजोगवयजोगकायजोगाणा