SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३० ] तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय : भागासस्थिकाए णंभंते! जीवाणं अजीवाण य किं पवत्तति ? गोयमा! आगासस्थिकारणं जीवदव्वाण य अजीवदव्वाण य भायणभूए एगेण वि से पुन्ने दोहिवि पुन्ने सयंपि माएजा । कोडिसएणवि पुन्ने कोडिसहस्संवि माएजा ॥१॥ अवगाहणालक्खणे णं आगासस्थिकाए। जीवत्थिकारणं भंते ! जीवाणं किं पवत्तति ? गोयमा! जीवस्थिकारणं जीवे अणंताणं आभिणिबोहियनाणपजवाणं अणंताणं सुयनाणपजवाणं, एवं जहा बितियसए अत्थिकायउद्देसए जाव उवओगं गच्छति, उवमोगलक्खणे णं जीवे । व्याख्या प्रज्ञप्ति शतक १३ उ० ४ मु० ४८१. “जीवे णं अणंताणं आभिणिबोहियनाणपजवाणं एवं सुय. नाणपजवाणं ओहिनाणपजवाणं मणपजवनाणप० केवलनाणप० मइअन्नाणप० सुयअण्णाणप० विभंगणाणप० चक्खुदंसणप० अचक्खुदंसणप० ओहिदसणप० केवलदसणपजवाणं उवओगं गच्छइ० ।” व्याख्या प्रज्ञप्ति शतक २ उद्देश्य २० सूत्र १२० जीवो उवओगलक्णो । नाणेणं दंसणेणां च सुहेण यदुहेण य। उत्तराध्ययन अध्य०२८ गाथा १० पोग्गलत्थिकाए णं पुच्छा ? गोयमा ! पोगलत्थिकाए णं जीवाणं ओरालियबेउव्वय आहारए तेयाकम्मए सोइंदियचक्खिदियघाणिंदियजिभिदियफासिंदियमणजोगवयजोगकायजोगाणा
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy