SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः अजीवकाया धर्माधर्माकाशपुद्गलाः। चत्तारि अस्थिकाया अजीवकाया पण्णता, तं जहा - धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए पोग्गलस्थिकाए। स्थानांग स्थान ४, उद्दे० १ सूत्र २५१. व्याख्याप्रज्ञप्ति शतके ७ उद्दे० १० सूत्र ३०५. छाया- चत्वारः अस्तिकायाः अजीवकायाः प्रज्ञप्ता:- तद्यथा- “धर्मास्ति कायः, अधर्मास्तिकायः, अकाशास्तिकायः, पुद्गलास्तिकायः ।" भाषा टीका – चार अजीव अस्तिकाय होते हैं - धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय और पुद्गलास्तिकाय । द्रव्याणि । जीवाश्च। कइविहाणं भंते! दव्वा पण्णता ? गोयमा ! दुविहा पण्णता, तं जहा – “जीवदव्वा य अजीवदव्या य ।। __ अनुयोग० सूत्र १४१. छाया- कतिविधानि भगवन् ! द्रव्याणि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि । तद्यथा-जीवद्रव्याणि अजीवद्रव्याणि च । प्रश्न- भगवन् ! द्रव्य कितने प्रकार के होते हैं ? उत्तर- गौतम ! द्रव्य दो प्रकार के होते हैं - जीव द्रव्य और अजीव द्रव्य । संगति - इस आगम वाक्य के शब्दों में सूत्रों से संकोच विस्तार के अतिरिक्त
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy