________________
चतुर्थाध्यायः
[ ११५
पीसं तु सागराइं; उकोसेण ठिई भवे। पाणयम्मि जहन्नणं, सागरा अउणवीसई ॥ २२६ ॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । भारणम्मि जहन्नणं, वीसई सागरोवमा ॥ २३०॥ बावीसं सागराइं, उक्कोसेण ठिई भवे । अधुयम्मि जहन्नणं, सागरा इक्कवीसई ॥ २३१ ॥ तेवीस सागराइं, उक्कोसेण ठिई भवे । पढमम्मि जहन्नणं, बावीसं सागरोवमा ॥ २३२ ॥ चउवीस सागराइं, उक्कोसेण ठिई भवे । बिइयम्मि जहन्नेणं, तेवीसं सागरोवमा ॥ २३३ ॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तइयम्मि जहन्नणं, चउवीसं सागरोवमा ॥ २३४ ॥ छवीस सागराइं, उक्कोसेण ठिई भवे। चउत्थम्मि जहन्नणं, सागरा पणुवीसई ॥ २३५ ॥ सागरा सत्तवीसुं तु. उकोसेण ठिई भवे। पञ्चमम्मि जहन्नेणं, सागरा उ छवीसइ ॥ २३६ ॥ सागरा भट्ठवीसं तु, उक्कोसेण ठिई भवे । छम्मि जहन्नेणं, सागरा सत्तवीसइ ॥ २३७ ॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नणं, सागरा अट्टवीसइ ॥ २३८ ॥