________________
११२ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ।
४, २७. उववाइया ....'मणुआ (सेसा) तिरिक्खजोणिया ।
दशवैका० अध्याय ४ षट् कायाधिकार । छाया- उपपादकाः मनुजाः (शेषाः ) तिर्यग्योनयः ।
भाषा टीका-औपपादिक (देव नारकियों) और मनुष्यों के अतिरिक्त शेष जीव तिर्यच कहलाते हैं।
स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमाईहीनमिता।
४, २८. असुरकुमाराणं भंते! देवाणं केवइयं कालढिइ पण्णता? गोयमा ! उक्कोसेणं साइरेगं सागरोवमं.... ।
नागकुमाराणं देवाणं भंते! केवइयं कालं ठिई पन्नता ? गोयमा! उक्कोसेणं दोपलिओवमाइं देसूणाई ......सुवरणकुमाराणं भंते! देवणं केवइयं कालं ठिई पन्नता? गोयमा! उकोसेणं दोपलिओवमाइं देसूणाई। एवं एएणं अभिलावण... जाव थणियकुमाराणं जहा नागकुमाराणं ।
प्रज्ञापना० पद ४ भवनपत्यधिकार । स्थिति विषय । छाया- असुरकुमाराणां भगवन् ! कियती कालस्थितिः प्रज्ञप्ता ? गौतम !
उत्कर्षेण सातिरेकं सागरोपमम् । नागकुमाराणां देवानां भगवन् ! कियती कालस्थितिः प्रज्ञप्ता ? गौतम ! उत्कर्षेण द्वे पल्योपमे देशोने । सुपर्णकुमाराणां भगवन् ! देवानां कियती कालस्थितिः प्रज्ञप्ता ? गोतम! उतकर्षण द्वे