SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११२ ] तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय : औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः । ४, २७. उववाइया ....'मणुआ (सेसा) तिरिक्खजोणिया । दशवैका० अध्याय ४ षट् कायाधिकार । छाया- उपपादकाः मनुजाः (शेषाः ) तिर्यग्योनयः । भाषा टीका-औपपादिक (देव नारकियों) और मनुष्यों के अतिरिक्त शेष जीव तिर्यच कहलाते हैं। स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमाईहीनमिता। ४, २८. असुरकुमाराणं भंते! देवाणं केवइयं कालढिइ पण्णता? गोयमा ! उक्कोसेणं साइरेगं सागरोवमं.... । नागकुमाराणं देवाणं भंते! केवइयं कालं ठिई पन्नता ? गोयमा! उक्कोसेणं दोपलिओवमाइं देसूणाई ......सुवरणकुमाराणं भंते! देवणं केवइयं कालं ठिई पन्नता? गोयमा! उकोसेणं दोपलिओवमाइं देसूणाई। एवं एएणं अभिलावण... जाव थणियकुमाराणं जहा नागकुमाराणं । प्रज्ञापना० पद ४ भवनपत्यधिकार । स्थिति विषय । छाया- असुरकुमाराणां भगवन् ! कियती कालस्थितिः प्रज्ञप्ता ? गौतम ! उत्कर्षेण सातिरेकं सागरोपमम् । नागकुमाराणां देवानां भगवन् ! कियती कालस्थितिः प्रज्ञप्ता ? गौतम ! उत्कर्षेण द्वे पल्योपमे देशोने । सुपर्णकुमाराणां भगवन् ! देवानां कियती कालस्थितिः प्रज्ञप्ता ? गोतम! उतकर्षण द्वे
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy