SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०४ ] तत्त्वार्थसूत्रजैनाऽऽगमसमन्वयः ४, १४. ते मेरु परियडता पयाहिणावत्तमंडला सव्वे । - प्रणवट्टियजोगेहिं चंदा सूरा गहगणा य ॥१०॥ जीवाभिगम, तृतीय प्रतिपत्ति उद्दे० २ सू० १७७. छाया- ते मेरु पर्यटन्तः प्रदक्षिणावर्त्तमण्डलाः सर्वे । अनवस्थितयोगैः चन्द्रमसः सूर्याः ग्रहगणाश्च ॥ भाषा टीका- वह चन्द्रमा, सूर्य, और ग्रहों के समूह स्थिर न रहते हुए नित्य मण्डलाकार में सुमेरुपर्वत की प्रदक्षिणा दिया करते हैं। तत्कृतः कालविभागः। ___ से केणटेणं भंते! एवं वुच्चइ-"सूरे आइच्चे सुरे", गोयमा! सूरादिया णं समयाइ वा आवलयाइ वा जाव उस्सप्पिणीइ वा अवसप्पिणीइ वा से तेणढेणं जाव आइच्चे। व्याख्या प्रज्ञप्ति शत० १२ उ० ६. ___ से किं तं पमाणकाले ? दुविहे पण्णत्ते, तं जहा-दिवप्पपाणकाले राइप्पमाणकाले इच्चाइ । व्याख्याप्रज्ञप्ति शतक ११ उ० ११ सू० ४२४. जम्बूद्वीप प्रज्ञप्ति, सूर्य प्रज्ञप्ति, चन्द्रप्रज्ञप्ति । छाया- अथ केनार्थेन भगवन् एवं उच्यते - " सूर्यः आदित्यः सूर्यः", गौतम ! सूर्यादिकाः समयादयः वाऽऽवलिकादयः वा यावत् उत्सर्पिण्यादयः वाऽवसर्पिण्यादयः वाऽथ तेनार्थेन यावदादित्यः। अथ किं तत्पमाणकालः १ द्विविधः प्रज्ञप्तः, तद्यथा - दिवसप्रमाण कालः रात्रिप्रमाणकालः इत्यादि। प्रश्न - भगवन् ! सूर्य को आदित्य किस कारण से कहते हैं ? ___उत्तर – गौतम ! श्रावलि आदि से लगाकर उत्सर्पिणी अथवा अवसर्पिणी तक के समय की आदि सूर्य से ही होती है, इस कारण से उसे आदित्य कहते हैं ?
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy