________________
१२ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
पपणत्ता; तं जहा-पंचहिं भरहेहिं पंचहि एरवएहिं पंचहिं महाविदेहेहिं ।
से किं तं अकम्मभूमगा ? अकम्मभूमगा तीसई विहा पएणत्ता, तं जहा-"पंचहि हेमवएहि पंचहि हरिवासेहिं पंचहिं रम्मगवासेहिं, पंचहिं एरण्णवएहिं, पंचहिं देवकुरुहि, पंचहिं उत्तरकुरुहिं । सेत्तं अकम्मभूमगा ।
प्रज्ञापना पद १ मनुष्याधिकार सूत्र ३२ छाया- अथ किं तत् कर्मभूमयः ? कर्मभूमयः पञ्चदशविधाः प्रज्ञप्ताः,
तपथा-'पश्चभिः भरतैः पञ्चभिः ऐरावतैः पञ्चभिः महाविदेहै:" अथ किं तत् अकर्मभूमयः १ अकर्मभूमयः त्रिंशद्विधाः प्रज्ञप्ताः । तद्यथा-पञ्चभिः हेमवतैः, पञ्चभिः हरिवः पञ्चभिः रम्यग्वषैः पञ्चभिः हैरण्यवतैः पञ्चभिः देवकुरुभिः पञ्चभिरुत्तरकुरुभिः ।
सोऽयमकर्मभूमयः। प्रश्न- कर्म भूमि कौनसी हैं ?
उत्तर-धर्म भूमि पन्द्रह कही गई हैं। (अढ़ाई द्वीप के) पांच भरत, पांच ऐरावत और पांच महाविदेह ।
प्रश्न-अकर्म भूमि अथवा भोगभूमि कौन सी हैं ?
उत्तर-भोगभूमि तीस होती हैं-पांच हैमवत, पांच हरिवर्ष, पांच रम्यक वर्ष, पांच हैरण्यवत, पांच देवकुरु और पांच उत्तर कुरु । यह सब भोग भूमियां हैं।
संगति-यहां सूत्र और आगम वाक्य में कोई अन्तर नहीं है। आगम वाक्य में नियमानुसार थोड़ा विशेष कथन है।
नृस्थिती पराध्वरे त्रिपल्योपमान्तर्महुतें ।
३, ३८.