SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Umāsvāti on the Quality of Sukha 67 khedo tassa na bhaṇido jamhā ghādī khayam jādā// Pravaccanasāra, I, 60. ...anākulatām saukhyalakṣaṇabhūtām ātmano'vyatiriktām bibhrāṇam kevalam eva saukhyam/ tataḥ kutaḥ kevala sukhayor vyatirekah/ ataḥ sarvathā kevalam sukham aikāntikam anumodaniyam//60// (Amṛtacandra) - samjñālakṣaṇaprayojanādibhede'pi niścayenābhedarūeņa pariṇamamānam kevalajñānam eva sukham bhanyate/ tataḥ sthitam etat kevalajñānād bhinnam sukham nāsti/ tata eva kevalajñāne khedo na sambhavatīti//60//(Jayasena). 40. Sūtrakṛtānga-2, (sūtra 16)-tahappagārā pāṇā vinnu veyaṇam veyamti/ Śīlānka's Vṛtti: prāņino vidvāmso vedanā-jñānam tad 'vedayanti' anubhavanti, yadi vā sātāsātarūpām vedanām anubhavantīti, atra catvāro bhangāḥ-tadyathā-(1) samjñino vedanām anubhavanti vidanti ca (2) siddhās tu vidanti nānu-bhavanti (3) asamjñino anubhavanti na punar vidanti (4) ajīvās tu na vidanti nänubhavanti (p. 204). Nyāyakumudacandra of Prabhācandra, ed. Mahendra Kumar Nyāyācārya, (Manikchandra Digambara Jaina Granthamālā) Bombay, 1941. 1989. Ohira, Suzuko: A Study of Tattvärthasūtra with Bhāṣya, L.D. Series 86, Ahmedabad. 1982. Prasamaratiprakaraṇam of Umāsvāti, ed. Y. S. Shastri, Ahmedabad, Pravacanasara of Kundakunda (with Amṛtacandra's Tattvapra-dīpikāvṛtti and Jayasena's Tatparya-vṛtti) ed. A. N. Upadhye, Rajachandra Jain Śāstramālā, Agas, 1964. Sarvārthasiddhi. of Pujyapāda, Skt. text with Hindi tr. by PhoolChand Siddhantaśāstrī, Bhāratīaya Jñānapiha, Delhi, 1971. Siddhasena Gani: Tattvārthādhigamasūtram, Svopajñabhāṣya śrī Siddhasenaganikṛtaikā samalankṛtam. (= Bhāṣya-ikä on Tattvärtha Sūtra and Bhāṣya).ed. H. R. Kapadia, 1926. Sūtrakṛtānga: Acārāngasūtram and Sūtrakṛtāngasūtram with Bhadrabahu's Niryukti and Śīlānka's Vṛtti, 2nd ed. by Muni Jambūvijaya, Motilal Banarsidass, Delhi, 1978. Tatia, N.: That Which Is: Translation of Tattvärthasūtra, Harper Collins, 1994.
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy