SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 36 Studies in Umāsvāti References 1. Umāsvāti's Tattvārthādhigama-sūtra with his Auto-commentary ( Sanskrit) ed.Osaval Motilal Ladhaji, Poona, Vir Sam. 2453, (TAS) 8.1: Mithyā- darśanāviratipramādakasāyayogāḥ bandhahetavah. 2. ibid., Umāsvāti-bhāsya (U.Bh.): Yogas trividhaḥ pūrvoktah. 3. ibid., Esāṁ mithya-darśanādīnāṁ bandha-hetūnām pūrvasmin pūrvasmin sati niyatam uttareșāṁ bhāvaḥ/ Uttarābhāve tu purveșām aniyamaḥ. 4. TAS, 6.1: Kāya-vāň-manaḥkarma yogah. 5. U.Bh. on TAS, 6.1: Kāyikam karma vācikaṁ karma mānasaṁ karma ity- eșa trividho yogo bhavati sa ekaśo dvividhaḥ śubhāśubhasca. 6. ibid., Tatrāśubho himsāsteyābrahmādīni kāyikah/ sāvadyānsta parusapaisunyādīni vācikah/ abhidhyāvyāpādersyāsāyādīni manasah/ ato viparītah śubha iti. 7. TAS, 6.2: Sa āsravah. 8. U.Bh. on TAS, 6.2: Sa eșa trividho’pi yoga āsrava-sañjno bhavati, śubhāśubhayoḥ karmaṇorāsravaņādāsravaḥ. 9. Sarvārtha-siddhi (Sar. Si.) Tattvārthavrtti of Pujyapādācārya (Sanskrit), Kallappa Bharamappa Nitave, Kolhapur, Sak. Sam. 1839, on TAS, 6.1: Ātmapradeśa-parispando yogaḥ. 10. ibid., Viryāntarāya-ksayopaśama-sadbhāve sati audārikādi-saptavidha vargānyatamālambanāpekṣayā ātmapradeśa-parispandaḥ kāya-yogah. 11. ibid., Śarīra-nāmakarmodayāpādita-vāg-vargaņālambane sati vīryāntarāyamatyakşarādyāvaraṇa-kşayopašamāpāditā-bhyantaravāglabdhisānnidhye vāk-pariņāmābhimukhasyātmanaḥ pradeśa parispando vāg-yogah. 12. ibid., Abhyantara-vīryāntarāyat mano indriyāvarana-ksayopaśamātmaka manolabdhi-sannidhāne bāhyanimitta-mano-varganālambane ca sati manahparināmābhimukhasyātmanah pradeśa-parispando mano-yogah. 13. ibid., Kșaye’pi trividha-vargaņāpekṣaḥ sayoga-kevalina ātma-pradeśa parispando yogo veditavyaḥ. 14. Rājavārtika alias Tattvārtha-vārtika of Bhaa Akalankadeva, ed. Pt. Mahendra Kumar Jain, Bhāratiya Jñānapītha, Kashi, 1957. Part II, (Raj. Var.) on TAS 6.1: Karma-sabdasyānekārthatve kriyāvācino grahanam, ihānyasyāsambhavāt/3/. 15. ibid., Nāpi punyāpunyalaksanam, uttarasūtrasya samarthyāt/5/.
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy