SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Śīta-vātātapair-daṁśair-maśakaiś-cāpi kheditaḥ/ mā samyaktv-ādiṣu dhyānam na samyak samvidhāsyati// (Kapadia, 'Prastāvanā', p. 21; Śanti Sūri, p. 95. Could this verse belong to the Dhyana-prakaraṇa?) Also, Uktam ca Vācakaiḥ: Mangalaiḥ kautukair-yogair-vidyā-mantraiśca-auṣadhaiḥ/ na śakyā maraṇāt-trātum sêndrā devagaṇā api// (Kapadia, p. 22; Śanti Sūri, p. 191) And The Works of Vācaka Umāsvāti 15 Vācakenāpyuktaṁ: Yad-raga-dosavad vākyaṁ tattvād-anyatra vartate/ savadyam vāpi yat satyam tat sarvam anṛtam viduḥ// (Kapadia, ibid.) (Cited also by Siddhasenagani in his commentary on 7.9 of the Tattvärthādhigama-sūtra, pt. 2, p. 75.) Also see the following verses; Uktam hi: Na pita bhrātaraḥ putrāḥ na bhāryā na ca bāndhavāḥ/ na śaktāḥ maraṇāt-trātuṁ saktān samsara-sāgare// (Śānti Sūri, p. 399) And Tathā ca Vācakaḥ: Carma-valkala-cīrāņi kūrca-muṇḍa-jaā śikhā na vyapōhanti pāpāni śodhakau tu daya-damau// (Santi Sūri, p. 292) The undernoted verse, too, perhaps may be from some work of Umāsvāti: Tathôktam: Anagāro munir-maunī sādhuḥ pravrajito vratī śramaṇaḥ kṣapanaś caiva yatiś caikārtha-vācakāḥ// (Santi Sūri, p. 18) Now to some Āryā quotations: Tathā ca Vācakaḥ: Dhūrtānaikṛtikāḥ stabdhāḥ lubdhāḥ kārpāikāḥ śahāḥ/ vividhām te prapadyante tiryag-yonim duruttarām// (Santi Sūri, p. 281)
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy