SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 102 Studies in Umāsvāti References 1. केचित्संक्षिपरुचयः केचित् विस्तररुचयः। अपरेनातिसंक्षेपेण नातिविस्तरेण प्रतिपाद्याः। सर्वसत्वानग्रहार्थो हि सतां प्रयास इति। 2. येहि शिष्याः संक्षेपरूचयस्तान् प्रति प्रमाणनयैरधिगमः इति सूत्रमाही येचमध्यम रूचयस्तान् प्रति निर्देशादिसूत्रम्। ये पुन विस्तररुचयस्तान् प्रति सदादिमिस्तत्त्वार्थाधि गमं दर्शयितुमिदं सूत्रम्। 3. पर्याया हि सर्वेषामपि वस्तूनामनित्या इत्यतस्तेषां करणमपि संभवति। यदि नाम पर्यायाणां करणं संभवति, तर्हि द्रव्यस्य किमायातम्? इत्याह-पर्यायो येन द्रव्यादन. न्योऽभिन्नस्तेन पर्यायस्य करणं द्रव्यस्यापि करणं भवत्येवेति। -विशेषावश्यकभाष्य, भाग 2, पृ. 6381
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy